B 50-7 Tattvānusandhāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 50/7
Title: Tattvānusandhāna
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. B 50-7 Inventory No.: New

Title Tattvānusandhāna

Author Mahādeva Sarasvatī

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 15.0 cm

Folios 21

Lines per Folio 14–18

Foliation figures in the upper left-hand margin under the title tattvānusaṃdhāna and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5772?

Manuscript Features

Excerpts

Beginning

śrīparamātmane namaḥ ||     ||

oṃ || 

brahmāhaṃ yatprasādena mayi viśvaṃ prakalpitaṃ ||

śrīmatsvayaṃprakāśākhyaṃ praṇau(2)mi jagatāṃ gurum || 1 ||

deho nāhaṃ śrotravāgādikāni

nāhaṃ buddhir nāham adhyāsamūlaṃ ||

nāhaṃ satyānaṃdarūpaś ci(3)dātmā

māyāsākṣī kṛṣṇa evāham asmi || 2 ||     || (fol. 1v1–3)

End

paramasukhapayodhau magnacitto maheśo

harividhisuramukhyān dehikaṃ deśamātraṃ |

jagad api na vijā(18)ne pūrṇasatyātmasaṃvit

sukhatanur aham ātmā sarvasaṃsāraśūnyaḥ || 6 || 

yadukulavaramattaṃ kṛṣṇam anyāṃś ca devān

ma(21v1)nujapaśumṛgādīn brahmaṇādīn na jāne ||

paramasukhasamudre majjanāt tanmayo haṃ

g⟪i⟫alitanikhilabhedaḥ sa(2)tyabodhaikarūpaḥ || 7 ||     || (fol. 21r17–21v2)

Colophon

iti śrīparamahaṃsaparivrājakācāryaśrīmatsvayaṃprakāśānaṃdasarasvatīpūjya(3)pādaśiṣyabhagavanmahādevasarasvatīmuniviracitaṃ tattvānusaṃdhānaṃ samāptam ||     || (fol. 21v2–3)

Microfilm Details

Reel No. B 50/7

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-12-2006

Bibliography